Declension table of ?padāntaśuddhāśuddhīya

Deva

NeuterSingularDualPlural
Nominativepadāntaśuddhāśuddhīyam padāntaśuddhāśuddhīye padāntaśuddhāśuddhīyāni
Vocativepadāntaśuddhāśuddhīya padāntaśuddhāśuddhīye padāntaśuddhāśuddhīyāni
Accusativepadāntaśuddhāśuddhīyam padāntaśuddhāśuddhīye padāntaśuddhāśuddhīyāni
Instrumentalpadāntaśuddhāśuddhīyena padāntaśuddhāśuddhīyābhyām padāntaśuddhāśuddhīyaiḥ
Dativepadāntaśuddhāśuddhīyāya padāntaśuddhāśuddhīyābhyām padāntaśuddhāśuddhīyebhyaḥ
Ablativepadāntaśuddhāśuddhīyāt padāntaśuddhāśuddhīyābhyām padāntaśuddhāśuddhīyebhyaḥ
Genitivepadāntaśuddhāśuddhīyasya padāntaśuddhāśuddhīyayoḥ padāntaśuddhāśuddhīyānām
Locativepadāntaśuddhāśuddhīye padāntaśuddhāśuddhīyayoḥ padāntaśuddhāśuddhīyeṣu

Compound padāntaśuddhāśuddhīya -

Adverb -padāntaśuddhāśuddhīyam -padāntaśuddhāśuddhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria