Declension table of ?padāntara

Deva

NeuterSingularDualPlural
Nominativepadāntaram padāntare padāntarāṇi
Vocativepadāntara padāntare padāntarāṇi
Accusativepadāntaram padāntare padāntarāṇi
Instrumentalpadāntareṇa padāntarābhyām padāntaraiḥ
Dativepadāntarāya padāntarābhyām padāntarebhyaḥ
Ablativepadāntarāt padāntarābhyām padāntarebhyaḥ
Genitivepadāntarasya padāntarayoḥ padāntarāṇām
Locativepadāntare padāntarayoḥ padāntareṣu

Compound padāntara -

Adverb -padāntaram -padāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria