Declension table of ?padāmbhoja

Deva

NeuterSingularDualPlural
Nominativepadāmbhojam padāmbhoje padāmbhojāni
Vocativepadāmbhoja padāmbhoje padāmbhojāni
Accusativepadāmbhojam padāmbhoje padāmbhojāni
Instrumentalpadāmbhojena padāmbhojābhyām padāmbhojaiḥ
Dativepadāmbhojāya padāmbhojābhyām padāmbhojebhyaḥ
Ablativepadāmbhojāt padāmbhojābhyām padāmbhojebhyaḥ
Genitivepadāmbhojasya padāmbhojayoḥ padāmbhojānām
Locativepadāmbhoje padāmbhojayoḥ padāmbhojeṣu

Compound padāmbhoja -

Adverb -padāmbhojam -padāmbhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria