Declension table of ?padāhata

Deva

MasculineSingularDualPlural
Nominativepadāhataḥ padāhatau padāhatāḥ
Vocativepadāhata padāhatau padāhatāḥ
Accusativepadāhatam padāhatau padāhatān
Instrumentalpadāhatena padāhatābhyām padāhataiḥ padāhatebhiḥ
Dativepadāhatāya padāhatābhyām padāhatebhyaḥ
Ablativepadāhatāt padāhatābhyām padāhatebhyaḥ
Genitivepadāhatasya padāhatayoḥ padāhatānām
Locativepadāhate padāhatayoḥ padāhateṣu

Compound padāhata -

Adverb -padāhatam -padāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria