Declension table of ?padāghāta

Deva

MasculineSingularDualPlural
Nominativepadāghātaḥ padāghātau padāghātāḥ
Vocativepadāghāta padāghātau padāghātāḥ
Accusativepadāghātam padāghātau padāghātān
Instrumentalpadāghātena padāghātābhyām padāghātaiḥ padāghātebhiḥ
Dativepadāghātāya padāghātābhyām padāghātebhyaḥ
Ablativepadāghātāt padāghātābhyām padāghātebhyaḥ
Genitivepadāghātasya padāghātayoḥ padāghātānām
Locativepadāghāte padāghātayoḥ padāghāteṣu

Compound padāghāta -

Adverb -padāghātam -padāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria