Declension table of ?padāṅkadūta

Deva

MasculineSingularDualPlural
Nominativepadāṅkadūtaḥ padāṅkadūtau padāṅkadūtāḥ
Vocativepadāṅkadūta padāṅkadūtau padāṅkadūtāḥ
Accusativepadāṅkadūtam padāṅkadūtau padāṅkadūtān
Instrumentalpadāṅkadūtena padāṅkadūtābhyām padāṅkadūtaiḥ padāṅkadūtebhiḥ
Dativepadāṅkadūtāya padāṅkadūtābhyām padāṅkadūtebhyaḥ
Ablativepadāṅkadūtāt padāṅkadūtābhyām padāṅkadūtebhyaḥ
Genitivepadāṅkadūtasya padāṅkadūtayoḥ padāṅkadūtānām
Locativepadāṅkadūte padāṅkadūtayoḥ padāṅkadūteṣu

Compound padāṅkadūta -

Adverb -padāṅkadūtam -padāṅkadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria