Declension table of ?padāṅguṣṭha

Deva

MasculineSingularDualPlural
Nominativepadāṅguṣṭhaḥ padāṅguṣṭhau padāṅguṣṭhāḥ
Vocativepadāṅguṣṭha padāṅguṣṭhau padāṅguṣṭhāḥ
Accusativepadāṅguṣṭham padāṅguṣṭhau padāṅguṣṭhān
Instrumentalpadāṅguṣṭhena padāṅguṣṭhābhyām padāṅguṣṭhaiḥ padāṅguṣṭhebhiḥ
Dativepadāṅguṣṭhāya padāṅguṣṭhābhyām padāṅguṣṭhebhyaḥ
Ablativepadāṅguṣṭhāt padāṅguṣṭhābhyām padāṅguṣṭhebhyaḥ
Genitivepadāṅguṣṭhasya padāṅguṣṭhayoḥ padāṅguṣṭhānām
Locativepadāṅguṣṭhe padāṅguṣṭhayoḥ padāṅguṣṭheṣu

Compound padāṅguṣṭha -

Adverb -padāṅguṣṭham -padāṅguṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria