Declension table of ?padāṅgī

Deva

FeminineSingularDualPlural
Nominativepadāṅgī padāṅgyau padāṅgyaḥ
Vocativepadāṅgi padāṅgyau padāṅgyaḥ
Accusativepadāṅgīm padāṅgyau padāṅgīḥ
Instrumentalpadāṅgyā padāṅgībhyām padāṅgībhiḥ
Dativepadāṅgyai padāṅgībhyām padāṅgībhyaḥ
Ablativepadāṅgyāḥ padāṅgībhyām padāṅgībhyaḥ
Genitivepadāṅgyāḥ padāṅgyoḥ padāṅgīnām
Locativepadāṅgyām padāṅgyoḥ padāṅgīṣu

Compound padāṅgi - padāṅgī -

Adverb -padāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria