Declension table of ?padādi

Deva

MasculineSingularDualPlural
Nominativepadādiḥ padādī padādayaḥ
Vocativepadāde padādī padādayaḥ
Accusativepadādim padādī padādīn
Instrumentalpadādinā padādibhyām padādibhiḥ
Dativepadādaye padādibhyām padādibhyaḥ
Ablativepadādeḥ padādibhyām padādibhyaḥ
Genitivepadādeḥ padādyoḥ padādīnām
Locativepadādau padādyoḥ padādiṣu

Compound padādi -

Adverb -padādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria