Declension table of ?padādhyayana

Deva

NeuterSingularDualPlural
Nominativepadādhyayanam padādhyayane padādhyayanāni
Vocativepadādhyayana padādhyayane padādhyayanāni
Accusativepadādhyayanam padādhyayane padādhyayanāni
Instrumentalpadādhyayanena padādhyayanābhyām padādhyayanaiḥ
Dativepadādhyayanāya padādhyayanābhyām padādhyayanebhyaḥ
Ablativepadādhyayanāt padādhyayanābhyām padādhyayanebhyaḥ
Genitivepadādhyayanasya padādhyayanayoḥ padādhyayanānām
Locativepadādhyayane padādhyayanayoḥ padādhyayaneṣu

Compound padādhyayana -

Adverb -padādhyayanam -padādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria