Declension table of ?padādhyāyinī

Deva

FeminineSingularDualPlural
Nominativepadādhyāyinī padādhyāyinyau padādhyāyinyaḥ
Vocativepadādhyāyini padādhyāyinyau padādhyāyinyaḥ
Accusativepadādhyāyinīm padādhyāyinyau padādhyāyinīḥ
Instrumentalpadādhyāyinyā padādhyāyinībhyām padādhyāyinībhiḥ
Dativepadādhyāyinyai padādhyāyinībhyām padādhyāyinībhyaḥ
Ablativepadādhyāyinyāḥ padādhyāyinībhyām padādhyāyinībhyaḥ
Genitivepadādhyāyinyāḥ padādhyāyinyoḥ padādhyāyinīnām
Locativepadādhyāyinyām padādhyāyinyoḥ padādhyāyinīṣu

Compound padādhyāyini - padādhyāyinī -

Adverb -padādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria