Declension table of ?padādhyāyin

Deva

NeuterSingularDualPlural
Nominativepadādhyāyi padādhyāyinī padādhyāyīni
Vocativepadādhyāyin padādhyāyi padādhyāyinī padādhyāyīni
Accusativepadādhyāyi padādhyāyinī padādhyāyīni
Instrumentalpadādhyāyinā padādhyāyibhyām padādhyāyibhiḥ
Dativepadādhyāyine padādhyāyibhyām padādhyāyibhyaḥ
Ablativepadādhyāyinaḥ padādhyāyibhyām padādhyāyibhyaḥ
Genitivepadādhyāyinaḥ padādhyāyinoḥ padādhyāyinām
Locativepadādhyāyini padādhyāyinoḥ padādhyāyiṣu

Compound padādhyāyi -

Adverb -padādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria