Declension table of ?padādhyāyin

Deva

MasculineSingularDualPlural
Nominativepadādhyāyī padādhyāyinau padādhyāyinaḥ
Vocativepadādhyāyin padādhyāyinau padādhyāyinaḥ
Accusativepadādhyāyinam padādhyāyinau padādhyāyinaḥ
Instrumentalpadādhyāyinā padādhyāyibhyām padādhyāyibhiḥ
Dativepadādhyāyine padādhyāyibhyām padādhyāyibhyaḥ
Ablativepadādhyāyinaḥ padādhyāyibhyām padādhyāyibhyaḥ
Genitivepadādhyāyinaḥ padādhyāyinoḥ padādhyāyinām
Locativepadādhyāyini padādhyāyinoḥ padādhyāyiṣu

Compound padādhyāyi -

Adverb -padādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria