Declension table of ?padādhyāhāravāda

Deva

MasculineSingularDualPlural
Nominativepadādhyāhāravādaḥ padādhyāhāravādau padādhyāhāravādāḥ
Vocativepadādhyāhāravāda padādhyāhāravādau padādhyāhāravādāḥ
Accusativepadādhyāhāravādam padādhyāhāravādau padādhyāhāravādān
Instrumentalpadādhyāhāravādena padādhyāhāravādābhyām padādhyāhāravādaiḥ padādhyāhāravādebhiḥ
Dativepadādhyāhāravādāya padādhyāhāravādābhyām padādhyāhāravādebhyaḥ
Ablativepadādhyāhāravādāt padādhyāhāravādābhyām padādhyāhāravādebhyaḥ
Genitivepadādhyāhāravādasya padādhyāhāravādayoḥ padādhyāhāravādānām
Locativepadādhyāhāravāde padādhyāhāravādayoḥ padādhyāhāravādeṣu

Compound padādhyāhāravāda -

Adverb -padādhyāhāravādam -padādhyāhāravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria