Declension table of ?padābhilāṣin

Deva

NeuterSingularDualPlural
Nominativepadābhilāṣi padābhilāṣiṇī padābhilāṣīṇi
Vocativepadābhilāṣin padābhilāṣi padābhilāṣiṇī padābhilāṣīṇi
Accusativepadābhilāṣi padābhilāṣiṇī padābhilāṣīṇi
Instrumentalpadābhilāṣiṇā padābhilāṣibhyām padābhilāṣibhiḥ
Dativepadābhilāṣiṇe padābhilāṣibhyām padābhilāṣibhyaḥ
Ablativepadābhilāṣiṇaḥ padābhilāṣibhyām padābhilāṣibhyaḥ
Genitivepadābhilāṣiṇaḥ padābhilāṣiṇoḥ padābhilāṣiṇām
Locativepadābhilāṣiṇi padābhilāṣiṇoḥ padābhilāṣiṣu

Compound padābhilāṣi -

Adverb -padābhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria