Declension table of ?padābhilāṣiṇī

Deva

FeminineSingularDualPlural
Nominativepadābhilāṣiṇī padābhilāṣiṇyau padābhilāṣiṇyaḥ
Vocativepadābhilāṣiṇi padābhilāṣiṇyau padābhilāṣiṇyaḥ
Accusativepadābhilāṣiṇīm padābhilāṣiṇyau padābhilāṣiṇīḥ
Instrumentalpadābhilāṣiṇyā padābhilāṣiṇībhyām padābhilāṣiṇībhiḥ
Dativepadābhilāṣiṇyai padābhilāṣiṇībhyām padābhilāṣiṇībhyaḥ
Ablativepadābhilāṣiṇyāḥ padābhilāṣiṇībhyām padābhilāṣiṇībhyaḥ
Genitivepadābhilāṣiṇyāḥ padābhilāṣiṇyoḥ padābhilāṣiṇīnām
Locativepadābhilāṣiṇyām padābhilāṣiṇyoḥ padābhilāṣiṇīṣu

Compound padābhilāṣiṇi - padābhilāṣiṇī -

Adverb -padābhilāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria