Declension table of ?padābhihoma

Deva

MasculineSingularDualPlural
Nominativepadābhihomaḥ padābhihomau padābhihomāḥ
Vocativepadābhihoma padābhihomau padābhihomāḥ
Accusativepadābhihomam padābhihomau padābhihomān
Instrumentalpadābhihomena padābhihomābhyām padābhihomaiḥ padābhihomebhiḥ
Dativepadābhihomāya padābhihomābhyām padābhihomebhyaḥ
Ablativepadābhihomāt padābhihomābhyām padābhihomebhyaḥ
Genitivepadābhihomasya padābhihomayoḥ padābhihomānām
Locativepadābhihome padābhihomayoḥ padābhihomeṣu

Compound padābhihoma -

Adverb -padābhihomam -padābhihomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria