Declension table of ?pāñcigrāma

Deva

MasculineSingularDualPlural
Nominativepāñcigrāmaḥ pāñcigrāmau pāñcigrāmāḥ
Vocativepāñcigrāma pāñcigrāmau pāñcigrāmāḥ
Accusativepāñcigrāmam pāñcigrāmau pāñcigrāmān
Instrumentalpāñcigrāmeṇa pāñcigrāmābhyām pāñcigrāmaiḥ pāñcigrāmebhiḥ
Dativepāñcigrāmāya pāñcigrāmābhyām pāñcigrāmebhyaḥ
Ablativepāñcigrāmāt pāñcigrāmābhyām pāñcigrāmebhyaḥ
Genitivepāñcigrāmasya pāñcigrāmayoḥ pāñcigrāmāṇām
Locativepāñcigrāme pāñcigrāmayoḥ pāñcigrāmeṣu

Compound pāñcigrāma -

Adverb -pāñcigrāmam -pāñcigrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria