Declension table of ?pāñcayajñika

Deva

MasculineSingularDualPlural
Nominativepāñcayajñikaḥ pāñcayajñikau pāñcayajñikāḥ
Vocativepāñcayajñika pāñcayajñikau pāñcayajñikāḥ
Accusativepāñcayajñikam pāñcayajñikau pāñcayajñikān
Instrumentalpāñcayajñikena pāñcayajñikābhyām pāñcayajñikaiḥ pāñcayajñikebhiḥ
Dativepāñcayajñikāya pāñcayajñikābhyām pāñcayajñikebhyaḥ
Ablativepāñcayajñikāt pāñcayajñikābhyām pāñcayajñikebhyaḥ
Genitivepāñcayajñikasya pāñcayajñikayoḥ pāñcayajñikānām
Locativepāñcayajñike pāñcayajñikayoḥ pāñcayajñikeṣu

Compound pāñcayajñika -

Adverb -pāñcayajñikam -pāñcayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria