Declension table of ?pāñcavidhya

Deva

NeuterSingularDualPlural
Nominativepāñcavidhyam pāñcavidhye pāñcavidhyāni
Vocativepāñcavidhya pāñcavidhye pāñcavidhyāni
Accusativepāñcavidhyam pāñcavidhye pāñcavidhyāni
Instrumentalpāñcavidhyena pāñcavidhyābhyām pāñcavidhyaiḥ
Dativepāñcavidhyāya pāñcavidhyābhyām pāñcavidhyebhyaḥ
Ablativepāñcavidhyāt pāñcavidhyābhyām pāñcavidhyebhyaḥ
Genitivepāñcavidhyasya pāñcavidhyayoḥ pāñcavidhyānām
Locativepāñcavidhye pāñcavidhyayoḥ pāñcavidhyeṣu

Compound pāñcavidhya -

Adverb -pāñcavidhyam -pāñcavidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria