Declension table of ?pāñcavarṣika

Deva

NeuterSingularDualPlural
Nominativepāñcavarṣikam pāñcavarṣike pāñcavarṣikāṇi
Vocativepāñcavarṣika pāñcavarṣike pāñcavarṣikāṇi
Accusativepāñcavarṣikam pāñcavarṣike pāñcavarṣikāṇi
Instrumentalpāñcavarṣikeṇa pāñcavarṣikābhyām pāñcavarṣikaiḥ
Dativepāñcavarṣikāya pāñcavarṣikābhyām pāñcavarṣikebhyaḥ
Ablativepāñcavarṣikāt pāñcavarṣikābhyām pāñcavarṣikebhyaḥ
Genitivepāñcavarṣikasya pāñcavarṣikayoḥ pāñcavarṣikāṇām
Locativepāñcavarṣike pāñcavarṣikayoḥ pāñcavarṣikeṣu

Compound pāñcavarṣika -

Adverb -pāñcavarṣikam -pāñcavarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria