Declension table of ?pāñcavarṣika

Deva

MasculineSingularDualPlural
Nominativepāñcavarṣikaḥ pāñcavarṣikau pāñcavarṣikāḥ
Vocativepāñcavarṣika pāñcavarṣikau pāñcavarṣikāḥ
Accusativepāñcavarṣikam pāñcavarṣikau pāñcavarṣikān
Instrumentalpāñcavarṣikeṇa pāñcavarṣikābhyām pāñcavarṣikaiḥ pāñcavarṣikebhiḥ
Dativepāñcavarṣikāya pāñcavarṣikābhyām pāñcavarṣikebhyaḥ
Ablativepāñcavarṣikāt pāñcavarṣikābhyām pāñcavarṣikebhyaḥ
Genitivepāñcavarṣikasya pāñcavarṣikayoḥ pāñcavarṣikāṇām
Locativepāñcavarṣike pāñcavarṣikayoḥ pāñcavarṣikeṣu

Compound pāñcavarṣika -

Adverb -pāñcavarṣikam -pāñcavarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria