Declension table of ?pāñcavārṣikī

Deva

FeminineSingularDualPlural
Nominativepāñcavārṣikī pāñcavārṣikyau pāñcavārṣikyaḥ
Vocativepāñcavārṣiki pāñcavārṣikyau pāñcavārṣikyaḥ
Accusativepāñcavārṣikīm pāñcavārṣikyau pāñcavārṣikīḥ
Instrumentalpāñcavārṣikyā pāñcavārṣikībhyām pāñcavārṣikībhiḥ
Dativepāñcavārṣikyai pāñcavārṣikībhyām pāñcavārṣikībhyaḥ
Ablativepāñcavārṣikyāḥ pāñcavārṣikībhyām pāñcavārṣikībhyaḥ
Genitivepāñcavārṣikyāḥ pāñcavārṣikyoḥ pāñcavārṣikīṇām
Locativepāñcavārṣikyām pāñcavārṣikyoḥ pāñcavārṣikīṣu

Compound pāñcavārṣiki - pāñcavārṣikī -

Adverb -pāñcavārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria