Declension table of ?pāñcavārṣika

Deva

NeuterSingularDualPlural
Nominativepāñcavārṣikam pāñcavārṣike pāñcavārṣikāṇi
Vocativepāñcavārṣika pāñcavārṣike pāñcavārṣikāṇi
Accusativepāñcavārṣikam pāñcavārṣike pāñcavārṣikāṇi
Instrumentalpāñcavārṣikeṇa pāñcavārṣikābhyām pāñcavārṣikaiḥ
Dativepāñcavārṣikāya pāñcavārṣikābhyām pāñcavārṣikebhyaḥ
Ablativepāñcavārṣikāt pāñcavārṣikābhyām pāñcavārṣikebhyaḥ
Genitivepāñcavārṣikasya pāñcavārṣikayoḥ pāñcavārṣikāṇām
Locativepāñcavārṣike pāñcavārṣikayoḥ pāñcavārṣikeṣu

Compound pāñcavārṣika -

Adverb -pāñcavārṣikam -pāñcavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria