Declension table of ?pāñcavārṣika

Deva

MasculineSingularDualPlural
Nominativepāñcavārṣikaḥ pāñcavārṣikau pāñcavārṣikāḥ
Vocativepāñcavārṣika pāñcavārṣikau pāñcavārṣikāḥ
Accusativepāñcavārṣikam pāñcavārṣikau pāñcavārṣikān
Instrumentalpāñcavārṣikeṇa pāñcavārṣikābhyām pāñcavārṣikaiḥ pāñcavārṣikebhiḥ
Dativepāñcavārṣikāya pāñcavārṣikābhyām pāñcavārṣikebhyaḥ
Ablativepāñcavārṣikāt pāñcavārṣikābhyām pāñcavārṣikebhyaḥ
Genitivepāñcavārṣikasya pāñcavārṣikayoḥ pāñcavārṣikāṇām
Locativepāñcavārṣike pāñcavārṣikayoḥ pāñcavārṣikeṣu

Compound pāñcavārṣika -

Adverb -pāñcavārṣikam -pāñcavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria