Declension table of ?pāñcavāja

Deva

NeuterSingularDualPlural
Nominativepāñcavājam pāñcavāje pāñcavājāni
Vocativepāñcavāja pāñcavāje pāñcavājāni
Accusativepāñcavājam pāñcavāje pāñcavājāni
Instrumentalpāñcavājena pāñcavājābhyām pāñcavājaiḥ
Dativepāñcavājāya pāñcavājābhyām pāñcavājebhyaḥ
Ablativepāñcavājāt pāñcavājābhyām pāñcavājebhyaḥ
Genitivepāñcavājasya pāñcavājayoḥ pāñcavājānām
Locativepāñcavāje pāñcavājayoḥ pāñcavājeṣu

Compound pāñcavāja -

Adverb -pāñcavājam -pāñcavājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria