Declension table of ?pāñcanakhī

Deva

FeminineSingularDualPlural
Nominativepāñcanakhī pāñcanakhyau pāñcanakhyaḥ
Vocativepāñcanakhi pāñcanakhyau pāñcanakhyaḥ
Accusativepāñcanakhīm pāñcanakhyau pāñcanakhīḥ
Instrumentalpāñcanakhyā pāñcanakhībhyām pāñcanakhībhiḥ
Dativepāñcanakhyai pāñcanakhībhyām pāñcanakhībhyaḥ
Ablativepāñcanakhyāḥ pāñcanakhībhyām pāñcanakhībhyaḥ
Genitivepāñcanakhyāḥ pāñcanakhyoḥ pāñcanakhīnām
Locativepāñcanakhyām pāñcanakhyoḥ pāñcanakhīṣu

Compound pāñcanakhi - pāñcanakhī -

Adverb -pāñcanakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria