Declension table of ?pāñcanakha

Deva

NeuterSingularDualPlural
Nominativepāñcanakham pāñcanakhe pāñcanakhāni
Vocativepāñcanakha pāñcanakhe pāñcanakhāni
Accusativepāñcanakham pāñcanakhe pāñcanakhāni
Instrumentalpāñcanakhena pāñcanakhābhyām pāñcanakhaiḥ
Dativepāñcanakhāya pāñcanakhābhyām pāñcanakhebhyaḥ
Ablativepāñcanakhāt pāñcanakhābhyām pāñcanakhebhyaḥ
Genitivepāñcanakhasya pāñcanakhayoḥ pāñcanakhānām
Locativepāñcanakhe pāñcanakhayoḥ pāñcanakheṣu

Compound pāñcanakha -

Adverb -pāñcanakham -pāñcanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria