Declension table of ?pāñcanakha

Deva

MasculineSingularDualPlural
Nominativepāñcanakhaḥ pāñcanakhau pāñcanakhāḥ
Vocativepāñcanakha pāñcanakhau pāñcanakhāḥ
Accusativepāñcanakham pāñcanakhau pāñcanakhān
Instrumentalpāñcanakhena pāñcanakhābhyām pāñcanakhaiḥ pāñcanakhebhiḥ
Dativepāñcanakhāya pāñcanakhābhyām pāñcanakhebhyaḥ
Ablativepāñcanakhāt pāñcanakhābhyām pāñcanakhebhyaḥ
Genitivepāñcanakhasya pāñcanakhayoḥ pāñcanakhānām
Locativepāñcanakhe pāñcanakhayoḥ pāñcanakheṣu

Compound pāñcanakha -

Adverb -pāñcanakham -pāñcanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria