Declension table of ?pāñcanada

Deva

MasculineSingularDualPlural
Nominativepāñcanadaḥ pāñcanadau pāñcanadāḥ
Vocativepāñcanada pāñcanadau pāñcanadāḥ
Accusativepāñcanadam pāñcanadau pāñcanadān
Instrumentalpāñcanadena pāñcanadābhyām pāñcanadaiḥ pāñcanadebhiḥ
Dativepāñcanadāya pāñcanadābhyām pāñcanadebhyaḥ
Ablativepāñcanadāt pāñcanadābhyām pāñcanadebhyaḥ
Genitivepāñcanadasya pāñcanadayoḥ pāñcanadānām
Locativepāñcanade pāñcanadayoḥ pāñcanadeṣu

Compound pāñcanada -

Adverb -pāñcanadam -pāñcanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria