Declension table of ?pāñcamāhnikī

Deva

FeminineSingularDualPlural
Nominativepāñcamāhnikī pāñcamāhnikyau pāñcamāhnikyaḥ
Vocativepāñcamāhniki pāñcamāhnikyau pāñcamāhnikyaḥ
Accusativepāñcamāhnikīm pāñcamāhnikyau pāñcamāhnikīḥ
Instrumentalpāñcamāhnikyā pāñcamāhnikībhyām pāñcamāhnikībhiḥ
Dativepāñcamāhnikyai pāñcamāhnikībhyām pāñcamāhnikībhyaḥ
Ablativepāñcamāhnikyāḥ pāñcamāhnikībhyām pāñcamāhnikībhyaḥ
Genitivepāñcamāhnikyāḥ pāñcamāhnikyoḥ pāñcamāhnikīnām
Locativepāñcamāhnikyām pāñcamāhnikyoḥ pāñcamāhnikīṣu

Compound pāñcamāhniki - pāñcamāhnikī -

Adverb -pāñcamāhniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria