Declension table of ?pāñcalohitika

Deva

NeuterSingularDualPlural
Nominativepāñcalohitikam pāñcalohitike pāñcalohitikāni
Vocativepāñcalohitika pāñcalohitike pāñcalohitikāni
Accusativepāñcalohitikam pāñcalohitike pāñcalohitikāni
Instrumentalpāñcalohitikena pāñcalohitikābhyām pāñcalohitikaiḥ
Dativepāñcalohitikāya pāñcalohitikābhyām pāñcalohitikebhyaḥ
Ablativepāñcalohitikāt pāñcalohitikābhyām pāñcalohitikebhyaḥ
Genitivepāñcalohitikasya pāñcalohitikayoḥ pāñcalohitikānām
Locativepāñcalohitike pāñcalohitikayoḥ pāñcalohitikeṣu

Compound pāñcalohitika -

Adverb -pāñcalohitikam -pāñcalohitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria