Declension table of ?pāñcalauhitika

Deva

NeuterSingularDualPlural
Nominativepāñcalauhitikam pāñcalauhitike pāñcalauhitikāni
Vocativepāñcalauhitika pāñcalauhitike pāñcalauhitikāni
Accusativepāñcalauhitikam pāñcalauhitike pāñcalauhitikāni
Instrumentalpāñcalauhitikena pāñcalauhitikābhyām pāñcalauhitikaiḥ
Dativepāñcalauhitikāya pāñcalauhitikābhyām pāñcalauhitikebhyaḥ
Ablativepāñcalauhitikāt pāñcalauhitikābhyām pāñcalauhitikebhyaḥ
Genitivepāñcalauhitikasya pāñcalauhitikayoḥ pāñcalauhitikānām
Locativepāñcalauhitike pāñcalauhitikayoḥ pāñcalauhitikeṣu

Compound pāñcalauhitika -

Adverb -pāñcalauhitikam -pāñcalauhitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria