Declension table of ?pāñcakarmika

Deva

NeuterSingularDualPlural
Nominativepāñcakarmikam pāñcakarmike pāñcakarmikāṇi
Vocativepāñcakarmika pāñcakarmike pāñcakarmikāṇi
Accusativepāñcakarmikam pāñcakarmike pāñcakarmikāṇi
Instrumentalpāñcakarmikeṇa pāñcakarmikābhyām pāñcakarmikaiḥ
Dativepāñcakarmikāya pāñcakarmikābhyām pāñcakarmikebhyaḥ
Ablativepāñcakarmikāt pāñcakarmikābhyām pāñcakarmikebhyaḥ
Genitivepāñcakarmikasya pāñcakarmikayoḥ pāñcakarmikāṇām
Locativepāñcakarmike pāñcakarmikayoḥ pāñcakarmikeṣu

Compound pāñcakarmika -

Adverb -pāñcakarmikam -pāñcakarmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria