Declension table of ?pāñcakarmika

Deva

MasculineSingularDualPlural
Nominativepāñcakarmikaḥ pāñcakarmikau pāñcakarmikāḥ
Vocativepāñcakarmika pāñcakarmikau pāñcakarmikāḥ
Accusativepāñcakarmikam pāñcakarmikau pāñcakarmikān
Instrumentalpāñcakarmikeṇa pāñcakarmikābhyām pāñcakarmikaiḥ pāñcakarmikebhiḥ
Dativepāñcakarmikāya pāñcakarmikābhyām pāñcakarmikebhyaḥ
Ablativepāñcakarmikāt pāñcakarmikābhyām pāñcakarmikebhyaḥ
Genitivepāñcakarmikasya pāñcakarmikayoḥ pāñcakarmikāṇām
Locativepāñcakarmike pāñcakarmikayoḥ pāñcakarmikeṣu

Compound pāñcakarmika -

Adverb -pāñcakarmikam -pāñcakarmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria