Declension table of ?pāñcakapāla

Deva

NeuterSingularDualPlural
Nominativepāñcakapālam pāñcakapāle pāñcakapālāni
Vocativepāñcakapāla pāñcakapāle pāñcakapālāni
Accusativepāñcakapālam pāñcakapāle pāñcakapālāni
Instrumentalpāñcakapālena pāñcakapālābhyām pāñcakapālaiḥ
Dativepāñcakapālāya pāñcakapālābhyām pāñcakapālebhyaḥ
Ablativepāñcakapālāt pāñcakapālābhyām pāñcakapālebhyaḥ
Genitivepāñcakapālasya pāñcakapālayoḥ pāñcakapālānām
Locativepāñcakapāle pāñcakapālayoḥ pāñcakapāleṣu

Compound pāñcakapāla -

Adverb -pāñcakapālam -pāñcakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria