Declension table of ?pāñcakapāla

Deva

MasculineSingularDualPlural
Nominativepāñcakapālaḥ pāñcakapālau pāñcakapālāḥ
Vocativepāñcakapāla pāñcakapālau pāñcakapālāḥ
Accusativepāñcakapālam pāñcakapālau pāñcakapālān
Instrumentalpāñcakapālena pāñcakapālābhyām pāñcakapālaiḥ pāñcakapālebhiḥ
Dativepāñcakapālāya pāñcakapālābhyām pāñcakapālebhyaḥ
Ablativepāñcakapālāt pāñcakapālābhyām pāñcakapālebhyaḥ
Genitivepāñcakapālasya pāñcakapālayoḥ pāñcakapālānām
Locativepāñcakapāle pāñcakapālayoḥ pāñcakapāleṣu

Compound pāñcakapāla -

Adverb -pāñcakapālam -pāñcakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria