Declension table of ?pāñcakalāpika

Deva

NeuterSingularDualPlural
Nominativepāñcakalāpikam pāñcakalāpike pāñcakalāpikāni
Vocativepāñcakalāpika pāñcakalāpike pāñcakalāpikāni
Accusativepāñcakalāpikam pāñcakalāpike pāñcakalāpikāni
Instrumentalpāñcakalāpikena pāñcakalāpikābhyām pāñcakalāpikaiḥ
Dativepāñcakalāpikāya pāñcakalāpikābhyām pāñcakalāpikebhyaḥ
Ablativepāñcakalāpikāt pāñcakalāpikābhyām pāñcakalāpikebhyaḥ
Genitivepāñcakalāpikasya pāñcakalāpikayoḥ pāñcakalāpikānām
Locativepāñcakalāpike pāñcakalāpikayoḥ pāñcakalāpikeṣu

Compound pāñcakalāpika -

Adverb -pāñcakalāpikam -pāñcakalāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria