Declension table of ?pāñcajanyadhara

Deva

MasculineSingularDualPlural
Nominativepāñcajanyadharaḥ pāñcajanyadharau pāñcajanyadharāḥ
Vocativepāñcajanyadhara pāñcajanyadharau pāñcajanyadharāḥ
Accusativepāñcajanyadharam pāñcajanyadharau pāñcajanyadharān
Instrumentalpāñcajanyadhareṇa pāñcajanyadharābhyām pāñcajanyadharaiḥ pāñcajanyadharebhiḥ
Dativepāñcajanyadharāya pāñcajanyadharābhyām pāñcajanyadharebhyaḥ
Ablativepāñcajanyadharāt pāñcajanyadharābhyām pāñcajanyadharebhyaḥ
Genitivepāñcajanyadharasya pāñcajanyadharayoḥ pāñcajanyadharāṇām
Locativepāñcajanyadhare pāñcajanyadharayoḥ pāñcajanyadhareṣu

Compound pāñcajanyadhara -

Adverb -pāñcajanyadharam -pāñcajanyadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria