Declension table of ?pāñcajanyadhama

Deva

MasculineSingularDualPlural
Nominativepāñcajanyadhamaḥ pāñcajanyadhamau pāñcajanyadhamāḥ
Vocativepāñcajanyadhama pāñcajanyadhamau pāñcajanyadhamāḥ
Accusativepāñcajanyadhamam pāñcajanyadhamau pāñcajanyadhamān
Instrumentalpāñcajanyadhamena pāñcajanyadhamābhyām pāñcajanyadhamaiḥ pāñcajanyadhamebhiḥ
Dativepāñcajanyadhamāya pāñcajanyadhamābhyām pāñcajanyadhamebhyaḥ
Ablativepāñcajanyadhamāt pāñcajanyadhamābhyām pāñcajanyadhamebhyaḥ
Genitivepāñcajanyadhamasya pāñcajanyadhamayoḥ pāñcajanyadhamānām
Locativepāñcajanyadhame pāñcajanyadhamayoḥ pāñcajanyadhameṣu

Compound pāñcajanyadhama -

Adverb -pāñcajanyadhamam -pāñcajanyadhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria