Declension table of ?pāñcajanyā

Deva

FeminineSingularDualPlural
Nominativepāñcajanyā pāñcajanye pāñcajanyāḥ
Vocativepāñcajanye pāñcajanye pāñcajanyāḥ
Accusativepāñcajanyām pāñcajanye pāñcajanyāḥ
Instrumentalpāñcajanyayā pāñcajanyābhyām pāñcajanyābhiḥ
Dativepāñcajanyāyai pāñcajanyābhyām pāñcajanyābhyaḥ
Ablativepāñcajanyāyāḥ pāñcajanyābhyām pāñcajanyābhyaḥ
Genitivepāñcajanyāyāḥ pāñcajanyayoḥ pāñcajanyānām
Locativepāñcajanyāyām pāñcajanyayoḥ pāñcajanyāsu

Adverb -pāñcajanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria