Declension table of pāñcajanīna

Deva

MasculineSingularDualPlural
Nominativepāñcajanīnaḥ pāñcajanīnau pāñcajanīnāḥ
Vocativepāñcajanīna pāñcajanīnau pāñcajanīnāḥ
Accusativepāñcajanīnam pāñcajanīnau pāñcajanīnān
Instrumentalpāñcajanīnena pāñcajanīnābhyām pāñcajanīnaiḥ
Dativepāñcajanīnāya pāñcajanīnābhyām pāñcajanīnebhyaḥ
Ablativepāñcajanīnāt pāñcajanīnābhyām pāñcajanīnebhyaḥ
Genitivepāñcajanīnasya pāñcajanīnayoḥ pāñcajanīnānām
Locativepāñcajanīne pāñcajanīnayoḥ pāñcajanīneṣu

Compound pāñcajanīna -

Adverb -pāñcajanīnam -pāñcajanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria