Declension table of ?pāñcajanī

Deva

FeminineSingularDualPlural
Nominativepāñcajanī pāñcajanyau pāñcajanyaḥ
Vocativepāñcajani pāñcajanyau pāñcajanyaḥ
Accusativepāñcajanīm pāñcajanyau pāñcajanīḥ
Instrumentalpāñcajanyā pāñcajanībhyām pāñcajanībhiḥ
Dativepāñcajanyai pāñcajanībhyām pāñcajanībhyaḥ
Ablativepāñcajanyāḥ pāñcajanībhyām pāñcajanībhyaḥ
Genitivepāñcajanyāḥ pāñcajanyoḥ pāñcajanīnām
Locativepāñcajanyām pāñcajanyoḥ pāñcajanīṣu

Compound pāñcajani - pāñcajanī -

Adverb -pāñcajani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria