Declension table of ?pāñcagatika

Deva

MasculineSingularDualPlural
Nominativepāñcagatikaḥ pāñcagatikau pāñcagatikāḥ
Vocativepāñcagatika pāñcagatikau pāñcagatikāḥ
Accusativepāñcagatikam pāñcagatikau pāñcagatikān
Instrumentalpāñcagatikena pāñcagatikābhyām pāñcagatikaiḥ pāñcagatikebhiḥ
Dativepāñcagatikāya pāñcagatikābhyām pāñcagatikebhyaḥ
Ablativepāñcagatikāt pāñcagatikābhyām pāñcagatikebhyaḥ
Genitivepāñcagatikasya pāñcagatikayoḥ pāñcagatikānām
Locativepāñcagatike pāñcagatikayoḥ pāñcagatikeṣu

Compound pāñcagatika -

Adverb -pāñcagatikam -pāñcagatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria