Declension table of ?pāñcadaśa

Deva

NeuterSingularDualPlural
Nominativepāñcadaśam pāñcadaśe pāñcadaśāni
Vocativepāñcadaśa pāñcadaśe pāñcadaśāni
Accusativepāñcadaśam pāñcadaśe pāñcadaśāni
Instrumentalpāñcadaśena pāñcadaśābhyām pāñcadaśaiḥ
Dativepāñcadaśāya pāñcadaśābhyām pāñcadaśebhyaḥ
Ablativepāñcadaśāt pāñcadaśābhyām pāñcadaśebhyaḥ
Genitivepāñcadaśasya pāñcadaśayoḥ pāñcadaśānām
Locativepāñcadaśe pāñcadaśayoḥ pāñcadaśeṣu

Compound pāñcadaśa -

Adverb -pāñcadaśam -pāñcadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria