Declension table of ?pāñcabhautikī

Deva

FeminineSingularDualPlural
Nominativepāñcabhautikī pāñcabhautikyau pāñcabhautikyaḥ
Vocativepāñcabhautiki pāñcabhautikyau pāñcabhautikyaḥ
Accusativepāñcabhautikīm pāñcabhautikyau pāñcabhautikīḥ
Instrumentalpāñcabhautikyā pāñcabhautikībhyām pāñcabhautikībhiḥ
Dativepāñcabhautikyai pāñcabhautikībhyām pāñcabhautikībhyaḥ
Ablativepāñcabhautikyāḥ pāñcabhautikībhyām pāñcabhautikībhyaḥ
Genitivepāñcabhautikyāḥ pāñcabhautikyoḥ pāñcabhautikīnām
Locativepāñcabhautikyām pāñcabhautikyoḥ pāñcabhautikīṣu

Compound pāñcabhautiki - pāñcabhautikī -

Adverb -pāñcabhautiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria