Declension table of ?pāñcabhautika

Deva

NeuterSingularDualPlural
Nominativepāñcabhautikam pāñcabhautike pāñcabhautikāni
Vocativepāñcabhautika pāñcabhautike pāñcabhautikāni
Accusativepāñcabhautikam pāñcabhautike pāñcabhautikāni
Instrumentalpāñcabhautikena pāñcabhautikābhyām pāñcabhautikaiḥ
Dativepāñcabhautikāya pāñcabhautikābhyām pāñcabhautikebhyaḥ
Ablativepāñcabhautikāt pāñcabhautikābhyām pāñcabhautikebhyaḥ
Genitivepāñcabhautikasya pāñcabhautikayoḥ pāñcabhautikānām
Locativepāñcabhautike pāñcabhautikayoḥ pāñcabhautikeṣu

Compound pāñcabhautika -

Adverb -pāñcabhautikam -pāñcabhautikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria