Declension table of ?pāñcārthika

Deva

MasculineSingularDualPlural
Nominativepāñcārthikaḥ pāñcārthikau pāñcārthikāḥ
Vocativepāñcārthika pāñcārthikau pāñcārthikāḥ
Accusativepāñcārthikam pāñcārthikau pāñcārthikān
Instrumentalpāñcārthikena pāñcārthikābhyām pāñcārthikaiḥ pāñcārthikebhiḥ
Dativepāñcārthikāya pāñcārthikābhyām pāñcārthikebhyaḥ
Ablativepāñcārthikāt pāñcārthikābhyām pāñcārthikebhyaḥ
Genitivepāñcārthikasya pāñcārthikayoḥ pāñcārthikānām
Locativepāñcārthike pāñcārthikayoḥ pāñcārthikeṣu

Compound pāñcārthika -

Adverb -pāñcārthikam -pāñcārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria