Declension table of ?pāñcālya

Deva

NeuterSingularDualPlural
Nominativepāñcālyam pāñcālye pāñcālyāni
Vocativepāñcālya pāñcālye pāñcālyāni
Accusativepāñcālyam pāñcālye pāñcālyāni
Instrumentalpāñcālyena pāñcālyābhyām pāñcālyaiḥ
Dativepāñcālyāya pāñcālyābhyām pāñcālyebhyaḥ
Ablativepāñcālyāt pāñcālyābhyām pāñcālyebhyaḥ
Genitivepāñcālyasya pāñcālyayoḥ pāñcālyānām
Locativepāñcālye pāñcālyayoḥ pāñcālyeṣu

Compound pāñcālya -

Adverb -pāñcālyam -pāñcālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria