Declension table of ?pāñcālya

Deva

MasculineSingularDualPlural
Nominativepāñcālyaḥ pāñcālyau pāñcālyāḥ
Vocativepāñcālya pāñcālyau pāñcālyāḥ
Accusativepāñcālyam pāñcālyau pāñcālyān
Instrumentalpāñcālyena pāñcālyābhyām pāñcālyaiḥ pāñcālyebhiḥ
Dativepāñcālyāya pāñcālyābhyām pāñcālyebhyaḥ
Ablativepāñcālyāt pāñcālyābhyām pāñcālyebhyaḥ
Genitivepāñcālyasya pāñcālyayoḥ pāñcālyānām
Locativepāñcālye pāñcālyayoḥ pāñcālyeṣu

Compound pāñcālya -

Adverb -pāñcālyam -pāñcālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria